वेथ् + णिच् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेथयाञ्चकार / वेथयांचकार / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्रतुः / वेथयांचक्रतुः / वेथयाम्बभूवतुः / वेथयांबभूवतुः / वेथयामासतुः
वेथयाञ्चक्रुः / वेथयांचक्रुः / वेथयाम्बभूवुः / वेथयांबभूवुः / वेथयामासुः
मध्यम
वेथयाञ्चकर्थ / वेथयांचकर्थ / वेथयाम्बभूविथ / वेथयांबभूविथ / वेथयामासिथ
वेथयाञ्चक्रथुः / वेथयांचक्रथुः / वेथयाम्बभूवथुः / वेथयांबभूवथुः / वेथयामासथुः
वेथयाञ्चक्र / वेथयांचक्र / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
उत्तम
वेथयाञ्चकर / वेथयांचकर / वेथयाञ्चकार / वेथयांचकार / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चकृव / वेथयांचकृव / वेथयाम्बभूविव / वेथयांबभूविव / वेथयामासिव
वेथयाञ्चकृम / वेथयांचकृम / वेथयाम्बभूविम / वेथयांबभूविम / वेथयामासिम