वेथ् + णिच् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेथिषीष्ट / वेथयिषीष्ट
वेथिषीयास्ताम् / वेथयिषीयास्ताम्
वेथिषीरन् / वेथयिषीरन्
मध्यम
वेथिषीष्ठाः / वेथयिषीष्ठाः
वेथिषीयास्थाम् / वेथयिषीयास्थाम्
वेथिषीध्वम् / वेथयिषीढ्वम् / वेथयिषीध्वम्
उत्तम
वेथिषीय / वेथयिषीय
वेथिषीवहि / वेथयिषीवहि
वेथिषीमहि / वेथयिषीमहि