वेथ् + णिच् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूवे / वेथयांबभूवे / वेथयामाहे
वेथयाञ्चक्राते / वेथयांचक्राते / वेथयाम्बभूवाते / वेथयांबभूवाते / वेथयामासाते
वेथयाञ्चक्रिरे / वेथयांचक्रिरे / वेथयाम्बभूविरे / वेथयांबभूविरे / वेथयामासिरे
मध्यम
वेथयाञ्चकृषे / वेथयांचकृषे / वेथयाम्बभूविषे / वेथयांबभूविषे / वेथयामासिषे
वेथयाञ्चक्राथे / वेथयांचक्राथे / वेथयाम्बभूवाथे / वेथयांबभूवाथे / वेथयामासाथे
वेथयाञ्चकृढ्वे / वेथयांचकृढ्वे / वेथयाम्बभूविध्वे / वेथयांबभूविध्वे / वेथयाम्बभूविढ्वे / वेथयांबभूविढ्वे / वेथयामासिध्वे
उत्तम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूवे / वेथयांबभूवे / वेथयामाहे
वेथयाञ्चकृवहे / वेथयांचकृवहे / वेथयाम्बभूविवहे / वेथयांबभूविवहे / वेथयामासिवहे
वेथयाञ्चकृमहे / वेथयांचकृमहे / वेथयाम्बभूविमहे / वेथयांबभूविमहे / वेथयामासिमहे