वेथ् + णिच् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेथिता / वेथयिता
वेथितारौ / वेथयितारौ
वेथितारः / वेथयितारः
मध्यम
वेथितासे / वेथयितासे
वेथितासाथे / वेथयितासाथे
वेथिताध्वे / वेथयिताध्वे
उत्तम
वेथिताहे / वेथयिताहे
वेथितास्वहे / वेथयितास्वहे
वेथितास्महे / वेथयितास्महे