वेथ् + णिच् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चक्राते / वेथयांचक्राते / वेथयाम्बभूवतुः / वेथयांबभूवतुः / वेथयामासतुः
वेथयाञ्चक्रिरे / वेथयांचक्रिरे / वेथयाम्बभूवुः / वेथयांबभूवुः / वेथयामासुः
मध्यम
वेथयाञ्चकृषे / वेथयांचकृषे / वेथयाम्बभूविथ / वेथयांबभूविथ / वेथयामासिथ
वेथयाञ्चक्राथे / वेथयांचक्राथे / वेथयाम्बभूवथुः / वेथयांबभूवथुः / वेथयामासथुः
वेथयाञ्चकृढ्वे / वेथयांचकृढ्वे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
उत्तम
वेथयाञ्चक्रे / वेथयांचक्रे / वेथयाम्बभूव / वेथयांबभूव / वेथयामास
वेथयाञ्चकृवहे / वेथयांचकृवहे / वेथयाम्बभूविव / वेथयांबभूविव / वेथयामासिव
वेथयाञ्चकृमहे / वेथयांचकृमहे / वेथयाम्बभूविम / वेथयांबभूविम / वेथयामासिम