ग्रन्थ् + णिच् - ग्रथिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ग्रन्थयति
ग्रन्थयते
ग्रन्थ्यते
ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
ग्रन्थयिता
ग्रन्थयिता
ग्रन्थिता / ग्रन्थयिता
ग्रन्थयिष्यति
ग्रन्थयिष्यते
ग्रन्थिष्यते / ग्रन्थयिष्यते
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थयतु
ग्रन्थयताम्
ग्रन्थ्यताम्
अग्रन्थयत् / अग्रन्थयद्
अग्रन्थयत
अग्रन्थ्यत
ग्रन्थयेत् / ग्रन्थयेद्
ग्रन्थयेत
ग्रन्थ्येत
ग्रन्थ्यात् / ग्रन्थ्याद्
ग्रन्थयिषीष्ट
ग्रन्थिषीष्ट / ग्रन्थयिषीष्ट
अजग्रन्थत् / अजग्रन्थद्
अजग्रन्थत
अग्रन्थि
अग्रन्थयिष्यत् / अग्रन्थयिष्यद्
अग्रन्थयिष्यत
अग्रन्थिष्यत / अग्रन्थयिष्यत
प्रथम  द्विवचनम्
ग्रन्थयतः
ग्रन्थयेते
ग्रन्थ्येते
ग्रन्थयाञ्चक्रतुः / ग्रन्थयांचक्रतुः / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवाते / ग्रन्थयांबभूवाते / ग्रन्थयामासाते
ग्रन्थयितारौ
ग्रन्थयितारौ
ग्रन्थितारौ / ग्रन्थयितारौ
ग्रन्थयिष्यतः
ग्रन्थयिष्येते
ग्रन्थिष्येते / ग्रन्थयिष्येते
ग्रन्थयताम्
ग्रन्थयेताम्
ग्रन्थ्येताम्
अग्रन्थयताम्
अग्रन्थयेताम्
अग्रन्थ्येताम्
ग्रन्थयेताम्
ग्रन्थयेयाताम्
ग्रन्थ्येयाताम्
ग्रन्थ्यास्ताम्
ग्रन्थयिषीयास्ताम्
ग्रन्थिषीयास्ताम् / ग्रन्थयिषीयास्ताम्
अजग्रन्थताम्
अजग्रन्थेताम्
अग्रन्थिषाताम् / अग्रन्थयिषाताम्
अग्रन्थयिष्यताम्
अग्रन्थयिष्येताम्
अग्रन्थिष्येताम् / अग्रन्थयिष्येताम्
प्रथम  बहुवचनम्
ग्रन्थयन्ति
ग्रन्थयन्ते
ग्रन्थ्यन्ते
ग्रन्थयाञ्चक्रुः / ग्रन्थयांचक्रुः / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूविरे / ग्रन्थयांबभूविरे / ग्रन्थयामासिरे
ग्रन्थयितारः
ग्रन्थयितारः
ग्रन्थितारः / ग्रन्थयितारः
ग्रन्थयिष्यन्ति
ग्रन्थयिष्यन्ते
ग्रन्थिष्यन्ते / ग्रन्थयिष्यन्ते
ग्रन्थयन्तु
ग्रन्थयन्ताम्
ग्रन्थ्यन्ताम्
अग्रन्थयन्
अग्रन्थयन्त
अग्रन्थ्यन्त
ग्रन्थयेयुः
ग्रन्थयेरन्
ग्रन्थ्येरन्
ग्रन्थ्यासुः
ग्रन्थयिषीरन्
ग्रन्थिषीरन् / ग्रन्थयिषीरन्
अजग्रन्थन्
अजग्रन्थन्त
अग्रन्थिषत / अग्रन्थयिषत
अग्रन्थयिष्यन्
अग्रन्थयिष्यन्त
अग्रन्थिष्यन्त / अग्रन्थयिष्यन्त
मध्यम  एकवचनम्
ग्रन्थयसि
ग्रन्थयसे
ग्रन्थ्यसे
ग्रन्थयाञ्चकर्थ / ग्रन्थयांचकर्थ / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविषे / ग्रन्थयांबभूविषे / ग्रन्थयामासिषे
ग्रन्थयितासि
ग्रन्थयितासे
ग्रन्थितासे / ग्रन्थयितासे
ग्रन्थयिष्यसि
ग्रन्थयिष्यसे
ग्रन्थिष्यसे / ग्रन्थयिष्यसे
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थय
ग्रन्थयस्व
ग्रन्थ्यस्व
अग्रन्थयः
अग्रन्थयथाः
अग्रन्थ्यथाः
ग्रन्थयेः
ग्रन्थयेथाः
ग्रन्थ्येथाः
ग्रन्थ्याः
ग्रन्थयिषीष्ठाः
ग्रन्थिषीष्ठाः / ग्रन्थयिषीष्ठाः
अजग्रन्थः
अजग्रन्थथाः
अग्रन्थिष्ठाः / अग्रन्थयिष्ठाः
अग्रन्थयिष्यः
अग्रन्थयिष्यथाः
अग्रन्थिष्यथाः / अग्रन्थयिष्यथाः
मध्यम  द्विवचनम्
ग्रन्थयथः
ग्रन्थयेथे
ग्रन्थ्येथे
ग्रन्थयाञ्चक्रथुः / ग्रन्थयांचक्रथुः / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवाथे / ग्रन्थयांबभूवाथे / ग्रन्थयामासाथे
ग्रन्थयितास्थः
ग्रन्थयितासाथे
ग्रन्थितासाथे / ग्रन्थयितासाथे
ग्रन्थयिष्यथः
ग्रन्थयिष्येथे
ग्रन्थिष्येथे / ग्रन्थयिष्येथे
ग्रन्थयतम्
ग्रन्थयेथाम्
ग्रन्थ्येथाम्
अग्रन्थयतम्
अग्रन्थयेथाम्
अग्रन्थ्येथाम्
ग्रन्थयेतम्
ग्रन्थयेयाथाम्
ग्रन्थ्येयाथाम्
ग्रन्थ्यास्तम्
ग्रन्थयिषीयास्थाम्
ग्रन्थिषीयास्थाम् / ग्रन्थयिषीयास्थाम्
अजग्रन्थतम्
अजग्रन्थेथाम्
अग्रन्थिषाथाम् / अग्रन्थयिषाथाम्
अग्रन्थयिष्यतम्
अग्रन्थयिष्येथाम्
अग्रन्थिष्येथाम् / अग्रन्थयिष्येथाम्
मध्यम  बहुवचनम्
ग्रन्थयथ
ग्रन्थयध्वे
ग्रन्थ्यध्वे
ग्रन्थयाञ्चक्र / ग्रन्थयांचक्र / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूविध्वे / ग्रन्थयांबभूविध्वे / ग्रन्थयाम्बभूविढ्वे / ग्रन्थयांबभूविढ्वे / ग्रन्थयामासिध्वे
ग्रन्थयितास्थ
ग्रन्थयिताध्वे
ग्रन्थिताध्वे / ग्रन्थयिताध्वे
ग्रन्थयिष्यथ
ग्रन्थयिष्यध्वे
ग्रन्थिष्यध्वे / ग्रन्थयिष्यध्वे
ग्रन्थयत
ग्रन्थयध्वम्
ग्रन्थ्यध्वम्
अग्रन्थयत
अग्रन्थयध्वम्
अग्रन्थ्यध्वम्
ग्रन्थयेत
ग्रन्थयेध्वम्
ग्रन्थ्येध्वम्
ग्रन्थ्यास्त
ग्रन्थयिषीढ्वम् / ग्रन्थयिषीध्वम्
ग्रन्थिषीध्वम् / ग्रन्थयिषीढ्वम् / ग्रन्थयिषीध्वम्
अजग्रन्थत
अजग्रन्थध्वम्
अग्रन्थिढ्वम् / अग्रन्थयिढ्वम् / अग्रन्थयिध्वम्
अग्रन्थयिष्यत
अग्रन्थयिष्यध्वम्
अग्रन्थिष्यध्वम् / अग्रन्थयिष्यध्वम्
उत्तम  एकवचनम्
ग्रन्थयामि
ग्रन्थये
ग्रन्थ्ये
ग्रन्थयाञ्चकर / ग्रन्थयांचकर / ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
ग्रन्थयितास्मि
ग्रन्थयिताहे
ग्रन्थिताहे / ग्रन्थयिताहे
ग्रन्थयिष्यामि
ग्रन्थयिष्ये
ग्रन्थिष्ये / ग्रन्थयिष्ये
ग्रन्थयानि
ग्रन्थयै
ग्रन्थ्यै
अग्रन्थयम्
अग्रन्थये
अग्रन्थ्ये
ग्रन्थयेयम्
ग्रन्थयेय
ग्रन्थ्येय
ग्रन्थ्यासम्
ग्रन्थयिषीय
ग्रन्थिषीय / ग्रन्थयिषीय
अजग्रन्थम्
अजग्रन्थे
अग्रन्थिषि / अग्रन्थयिषि
अग्रन्थयिष्यम्
अग्रन्थयिष्ये
अग्रन्थिष्ये / अग्रन्थयिष्ये
उत्तम  द्विवचनम्
ग्रन्थयावः
ग्रन्थयावहे
ग्रन्थ्यावहे
ग्रन्थयाञ्चकृव / ग्रन्थयांचकृव / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविवहे / ग्रन्थयांबभूविवहे / ग्रन्थयामासिवहे
ग्रन्थयितास्वः
ग्रन्थयितास्वहे
ग्रन्थितास्वहे / ग्रन्थयितास्वहे
ग्रन्थयिष्यावः
ग्रन्थयिष्यावहे
ग्रन्थिष्यावहे / ग्रन्थयिष्यावहे
ग्रन्थयाव
ग्रन्थयावहै
ग्रन्थ्यावहै
अग्रन्थयाव
अग्रन्थयावहि
अग्रन्थ्यावहि
ग्रन्थयेव
ग्रन्थयेवहि
ग्रन्थ्येवहि
ग्रन्थ्यास्व
ग्रन्थयिषीवहि
ग्रन्थिषीवहि / ग्रन्थयिषीवहि
अजग्रन्थाव
अजग्रन्थावहि
अग्रन्थिष्वहि / अग्रन्थयिष्वहि
अग्रन्थयिष्याव
अग्रन्थयिष्यावहि
अग्रन्थिष्यावहि / अग्रन्थयिष्यावहि
उत्तम  बहुवचनम्
ग्रन्थयामः
ग्रन्थयामहे
ग्रन्थ्यामहे
ग्रन्थयाञ्चकृम / ग्रन्थयांचकृम / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविमहे / ग्रन्थयांबभूविमहे / ग्रन्थयामासिमहे
ग्रन्थयितास्मः
ग्रन्थयितास्महे
ग्रन्थितास्महे / ग्रन्थयितास्महे
ग्रन्थयिष्यामः
ग्रन्थयिष्यामहे
ग्रन्थिष्यामहे / ग्रन्थयिष्यामहे
ग्रन्थयाम
ग्रन्थयामहै
ग्रन्थ्यामहै
अग्रन्थयाम
अग्रन्थयामहि
अग्रन्थ्यामहि
ग्रन्थयेम
ग्रन्थयेमहि
ग्रन्थ्येमहि
ग्रन्थ्यास्म
ग्रन्थयिषीमहि
ग्रन्थिषीमहि / ग्रन्थयिषीमहि
अजग्रन्थाम
अजग्रन्थामहि
अग्रन्थिष्महि / अग्रन्थयिष्महि
अग्रन्थयिष्याम
अग्रन्थयिष्यामहि
अग्रन्थिष्यामहि / अग्रन्थयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
ग्रन्थिता / ग्रन्थयिता
ग्रन्थिष्यते / ग्रन्थयिष्यते
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थयतु
अग्रन्थयत् / अग्रन्थयद्
ग्रन्थयेत् / ग्रन्थयेद्
ग्रन्थ्यात् / ग्रन्थ्याद्
ग्रन्थिषीष्ट / ग्रन्थयिषीष्ट
अजग्रन्थत् / अजग्रन्थद्
अग्रन्थयिष्यत् / अग्रन्थयिष्यद्
अग्रन्थिष्यत / अग्रन्थयिष्यत
प्रथमा  द्विवचनम्
ग्रन्थयाञ्चक्रतुः / ग्रन्थयांचक्रतुः / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवाते / ग्रन्थयांबभूवाते / ग्रन्थयामासाते
ग्रन्थितारौ / ग्रन्थयितारौ
ग्रन्थिष्येते / ग्रन्थयिष्येते
ग्रन्थिषीयास्ताम् / ग्रन्थयिषीयास्ताम्
अग्रन्थिषाताम् / अग्रन्थयिषाताम्
अग्रन्थिष्येताम् / अग्रन्थयिष्येताम्
प्रथमा  बहुवचनम्
ग्रन्थयाञ्चक्रुः / ग्रन्थयांचक्रुः / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूविरे / ग्रन्थयांबभूविरे / ग्रन्थयामासिरे
ग्रन्थितारः / ग्रन्थयितारः
ग्रन्थिष्यन्ते / ग्रन्थयिष्यन्ते
ग्रन्थिषीरन् / ग्रन्थयिषीरन्
अग्रन्थिषत / अग्रन्थयिषत
अग्रन्थिष्यन्त / अग्रन्थयिष्यन्त
मध्यम पुरुषः  एकवचनम्
ग्रन्थयाञ्चकर्थ / ग्रन्थयांचकर्थ / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविषे / ग्रन्थयांबभूविषे / ग्रन्थयामासिषे
ग्रन्थितासे / ग्रन्थयितासे
ग्रन्थिष्यसे / ग्रन्थयिष्यसे
ग्रन्थयतात् / ग्रन्थयताद् / ग्रन्थय
ग्रन्थिषीष्ठाः / ग्रन्थयिषीष्ठाः
अग्रन्थिष्ठाः / अग्रन्थयिष्ठाः
अग्रन्थिष्यथाः / अग्रन्थयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
ग्रन्थयाञ्चक्रथुः / ग्रन्थयांचक्रथुः / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवाथे / ग्रन्थयांबभूवाथे / ग्रन्थयामासाथे
ग्रन्थितासाथे / ग्रन्थयितासाथे
ग्रन्थिष्येथे / ग्रन्थयिष्येथे
ग्रन्थिषीयास्थाम् / ग्रन्थयिषीयास्थाम्
अग्रन्थिषाथाम् / अग्रन्थयिषाथाम्
अग्रन्थिष्येथाम् / अग्रन्थयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ग्रन्थयाञ्चक्र / ग्रन्थयांचक्र / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूविध्वे / ग्रन्थयांबभूविध्वे / ग्रन्थयाम्बभूविढ्वे / ग्रन्थयांबभूविढ्वे / ग्रन्थयामासिध्वे
ग्रन्थिताध्वे / ग्रन्थयिताध्वे
ग्रन्थिष्यध्वे / ग्रन्थयिष्यध्वे
ग्रन्थयिषीढ्वम् / ग्रन्थयिषीध्वम्
ग्रन्थिषीध्वम् / ग्रन्थयिषीढ्वम् / ग्रन्थयिषीध्वम्
अग्रन्थिढ्वम् / अग्रन्थयिढ्वम् / अग्रन्थयिध्वम्
अग्रन्थिष्यध्वम् / अग्रन्थयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ग्रन्थयाञ्चकर / ग्रन्थयांचकर / ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
ग्रन्थिताहे / ग्रन्थयिताहे
ग्रन्थिष्ये / ग्रन्थयिष्ये
ग्रन्थिषीय / ग्रन्थयिषीय
अग्रन्थिषि / अग्रन्थयिषि
अग्रन्थिष्ये / अग्रन्थयिष्ये
उत्तम पुरुषः  द्विवचनम्
ग्रन्थयाञ्चकृव / ग्रन्थयांचकृव / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविवहे / ग्रन्थयांबभूविवहे / ग्रन्थयामासिवहे
ग्रन्थितास्वहे / ग्रन्थयितास्वहे
ग्रन्थिष्यावहे / ग्रन्थयिष्यावहे
ग्रन्थिषीवहि / ग्रन्थयिषीवहि
अग्रन्थिष्वहि / अग्रन्थयिष्वहि
अग्रन्थिष्यावहि / अग्रन्थयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ग्रन्थयाञ्चकृम / ग्रन्थयांचकृम / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविमहे / ग्रन्थयांबभूविमहे / ग्रन्थयामासिमहे
ग्रन्थितास्महे / ग्रन्थयितास्महे
ग्रन्थिष्यामहे / ग्रन्थयिष्यामहे
ग्रन्थिषीमहि / ग्रन्थयिषीमहि
अग्रन्थिष्महि / अग्रन्थयिष्महि
अग्रन्थिष्यामहि / अग्रन्थयिष्यामहि