ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्रतुः / ग्रन्थयांचक्रतुः / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्रुः / ग्रन्थयांचक्रुः / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
मध्यम
ग्रन्थयाञ्चकर्थ / ग्रन्थयांचकर्थ / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चक्रथुः / ग्रन्थयांचक्रथुः / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चक्र / ग्रन्थयांचक्र / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
उत्तम
ग्रन्थयाञ्चकर / ग्रन्थयांचकर / ग्रन्थयाञ्चकार / ग्रन्थयांचकार / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृव / ग्रन्थयांचकृव / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृम / ग्रन्थयांचकृम / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम