ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवतुः / ग्रन्थयांबभूवतुः / ग्रन्थयामासतुः
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूवुः / ग्रन्थयांबभूवुः / ग्रन्थयामासुः
मध्यम
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविथ / ग्रन्थयांबभूविथ / ग्रन्थयामासिथ
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवथुः / ग्रन्थयांबभूवथुः / ग्रन्थयामासथुः
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
उत्तम
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूव / ग्रन्थयांबभूव / ग्रन्थयामास
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविव / ग्रन्थयांबभूविव / ग्रन्थयामासिव
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविम / ग्रन्थयांबभूविम / ग्रन्थयामासिम