ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्रन्थ्यात् / ग्रन्थ्याद्
ग्रन्थ्यास्ताम्
ग्रन्थ्यासुः
मध्यम
ग्रन्थ्याः
ग्रन्थ्यास्तम्
ग्रन्थ्यास्त
उत्तम
ग्रन्थ्यासम्
ग्रन्थ्यास्व
ग्रन्थ्यास्म