ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्रन्थिष्यते / ग्रन्थयिष्यते
ग्रन्थिष्येते / ग्रन्थयिष्येते
ग्रन्थिष्यन्ते / ग्रन्थयिष्यन्ते
मध्यम
ग्रन्थिष्यसे / ग्रन्थयिष्यसे
ग्रन्थिष्येथे / ग्रन्थयिष्येथे
ग्रन्थिष्यध्वे / ग्रन्थयिष्यध्वे
उत्तम
ग्रन्थिष्ये / ग्रन्थयिष्ये
ग्रन्थिष्यावहे / ग्रन्थयिष्यावहे
ग्रन्थिष्यामहे / ग्रन्थयिष्यामहे