ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ग्रन्थिता / ग्रन्थयिता
ग्रन्थितारौ / ग्रन्थयितारौ
ग्रन्थितारः / ग्रन्थयितारः
मध्यम
ग्रन्थितासे / ग्रन्थयितासे
ग्रन्थितासाथे / ग्रन्थयितासाथे
ग्रन्थिताध्वे / ग्रन्थयिताध्वे
उत्तम
ग्रन्थिताहे / ग्रन्थयिताहे
ग्रन्थितास्वहे / ग्रन्थयितास्वहे
ग्रन्थितास्महे / ग्रन्थयितास्महे