ईङ्ख् + णिच् - ईखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ईङ्खयति
ईङ्खयते
ईङ्ख्यते
ईङ्खयाञ्चकार / ईङ्खयांचकार / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूवे / ईङ्खयांबभूवे / ईङ्खयामाहे
ईङ्खयिता
ईङ्खयिता
ईङ्खिता / ईङ्खयिता
ईङ्खयिष्यति
ईङ्खयिष्यते
ईङ्खिष्यते / ईङ्खयिष्यते
ईङ्खयतात् / ईङ्खयताद् / ईङ्खयतु
ईङ्खयताम्
ईङ्ख्यताम्
ऐङ्खयत् / ऐङ्खयद्
ऐङ्खयत
ऐङ्ख्यत
ईङ्खयेत् / ईङ्खयेद्
ईङ्खयेत
ईङ्ख्येत
ईङ्ख्यात् / ईङ्ख्याद्
ईङ्खयिषीष्ट
ईङ्खिषीष्ट / ईङ्खयिषीष्ट
ऐञ्चिखत् / ऐञ्चिखद्
ऐञ्चिखत
ऐङ्खि
ऐङ्खयिष्यत् / ऐङ्खयिष्यद्
ऐङ्खयिष्यत
ऐङ्खिष्यत / ऐङ्खयिष्यत
प्रथम  द्विवचनम्
ईङ्खयतः
ईङ्खयेते
ईङ्ख्येते
ईङ्खयाञ्चक्रतुः / ईङ्खयांचक्रतुः / ईङ्खयाम्बभूवतुः / ईङ्खयांबभूवतुः / ईङ्खयामासतुः
ईङ्खयाञ्चक्राते / ईङ्खयांचक्राते / ईङ्खयाम्बभूवतुः / ईङ्खयांबभूवतुः / ईङ्खयामासतुः
ईङ्खयाञ्चक्राते / ईङ्खयांचक्राते / ईङ्खयाम्बभूवाते / ईङ्खयांबभूवाते / ईङ्खयामासाते
ईङ्खयितारौ
ईङ्खयितारौ
ईङ्खितारौ / ईङ्खयितारौ
ईङ्खयिष्यतः
ईङ्खयिष्येते
ईङ्खिष्येते / ईङ्खयिष्येते
ईङ्खयताम्
ईङ्खयेताम्
ईङ्ख्येताम्
ऐङ्खयताम्
ऐङ्खयेताम्
ऐङ्ख्येताम्
ईङ्खयेताम्
ईङ्खयेयाताम्
ईङ्ख्येयाताम्
ईङ्ख्यास्ताम्
ईङ्खयिषीयास्ताम्
ईङ्खिषीयास्ताम् / ईङ्खयिषीयास्ताम्
ऐञ्चिखताम्
ऐञ्चिखेताम्
ऐङ्खिषाताम् / ऐङ्खयिषाताम्
ऐङ्खयिष्यताम्
ऐङ्खयिष्येताम्
ऐङ्खिष्येताम् / ऐङ्खयिष्येताम्
प्रथम  बहुवचनम्
ईङ्खयन्ति
ईङ्खयन्ते
ईङ्ख्यन्ते
ईङ्खयाञ्चक्रुः / ईङ्खयांचक्रुः / ईङ्खयाम्बभूवुः / ईङ्खयांबभूवुः / ईङ्खयामासुः
ईङ्खयाञ्चक्रिरे / ईङ्खयांचक्रिरे / ईङ्खयाम्बभूवुः / ईङ्खयांबभूवुः / ईङ्खयामासुः
ईङ्खयाञ्चक्रिरे / ईङ्खयांचक्रिरे / ईङ्खयाम्बभूविरे / ईङ्खयांबभूविरे / ईङ्खयामासिरे
ईङ्खयितारः
ईङ्खयितारः
ईङ्खितारः / ईङ्खयितारः
ईङ्खयिष्यन्ति
ईङ्खयिष्यन्ते
ईङ्खिष्यन्ते / ईङ्खयिष्यन्ते
ईङ्खयन्तु
ईङ्खयन्ताम्
ईङ्ख्यन्ताम्
ऐङ्खयन्
ऐङ्खयन्त
ऐङ्ख्यन्त
ईङ्खयेयुः
ईङ्खयेरन्
ईङ्ख्येरन्
ईङ्ख्यासुः
ईङ्खयिषीरन्
ईङ्खिषीरन् / ईङ्खयिषीरन्
ऐञ्चिखन्
ऐञ्चिखन्त
ऐङ्खिषत / ऐङ्खयिषत
ऐङ्खयिष्यन्
ऐङ्खयिष्यन्त
ऐङ्खिष्यन्त / ऐङ्खयिष्यन्त
मध्यम  एकवचनम्
ईङ्खयसि
ईङ्खयसे
ईङ्ख्यसे
ईङ्खयाञ्चकर्थ / ईङ्खयांचकर्थ / ईङ्खयाम्बभूविथ / ईङ्खयांबभूविथ / ईङ्खयामासिथ
ईङ्खयाञ्चकृषे / ईङ्खयांचकृषे / ईङ्खयाम्बभूविथ / ईङ्खयांबभूविथ / ईङ्खयामासिथ
ईङ्खयाञ्चकृषे / ईङ्खयांचकृषे / ईङ्खयाम्बभूविषे / ईङ्खयांबभूविषे / ईङ्खयामासिषे
ईङ्खयितासि
ईङ्खयितासे
ईङ्खितासे / ईङ्खयितासे
ईङ्खयिष्यसि
ईङ्खयिष्यसे
ईङ्खिष्यसे / ईङ्खयिष्यसे
ईङ्खयतात् / ईङ्खयताद् / ईङ्खय
ईङ्खयस्व
ईङ्ख्यस्व
ऐङ्खयः
ऐङ्खयथाः
ऐङ्ख्यथाः
ईङ्खयेः
ईङ्खयेथाः
ईङ्ख्येथाः
ईङ्ख्याः
ईङ्खयिषीष्ठाः
ईङ्खिषीष्ठाः / ईङ्खयिषीष्ठाः
ऐञ्चिखः
ऐञ्चिखथाः
ऐङ्खिष्ठाः / ऐङ्खयिष्ठाः
ऐङ्खयिष्यः
ऐङ्खयिष्यथाः
ऐङ्खिष्यथाः / ऐङ्खयिष्यथाः
मध्यम  द्विवचनम्
ईङ्खयथः
ईङ्खयेथे
ईङ्ख्येथे
ईङ्खयाञ्चक्रथुः / ईङ्खयांचक्रथुः / ईङ्खयाम्बभूवथुः / ईङ्खयांबभूवथुः / ईङ्खयामासथुः
ईङ्खयाञ्चक्राथे / ईङ्खयांचक्राथे / ईङ्खयाम्बभूवथुः / ईङ्खयांबभूवथुः / ईङ्खयामासथुः
ईङ्खयाञ्चक्राथे / ईङ्खयांचक्राथे / ईङ्खयाम्बभूवाथे / ईङ्खयांबभूवाथे / ईङ्खयामासाथे
ईङ्खयितास्थः
ईङ्खयितासाथे
ईङ्खितासाथे / ईङ्खयितासाथे
ईङ्खयिष्यथः
ईङ्खयिष्येथे
ईङ्खिष्येथे / ईङ्खयिष्येथे
ईङ्खयतम्
ईङ्खयेथाम्
ईङ्ख्येथाम्
ऐङ्खयतम्
ऐङ्खयेथाम्
ऐङ्ख्येथाम्
ईङ्खयेतम्
ईङ्खयेयाथाम्
ईङ्ख्येयाथाम्
ईङ्ख्यास्तम्
ईङ्खयिषीयास्थाम्
ईङ्खिषीयास्थाम् / ईङ्खयिषीयास्थाम्
ऐञ्चिखतम्
ऐञ्चिखेथाम्
ऐङ्खिषाथाम् / ऐङ्खयिषाथाम्
ऐङ्खयिष्यतम्
ऐङ्खयिष्येथाम्
ऐङ्खिष्येथाम् / ऐङ्खयिष्येथाम्
मध्यम  बहुवचनम्
ईङ्खयथ
ईङ्खयध्वे
ईङ्ख्यध्वे
ईङ्खयाञ्चक्र / ईङ्खयांचक्र / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चकृढ्वे / ईङ्खयांचकृढ्वे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चकृढ्वे / ईङ्खयांचकृढ्वे / ईङ्खयाम्बभूविध्वे / ईङ्खयांबभूविध्वे / ईङ्खयाम्बभूविढ्वे / ईङ्खयांबभूविढ्वे / ईङ्खयामासिध्वे
ईङ्खयितास्थ
ईङ्खयिताध्वे
ईङ्खिताध्वे / ईङ्खयिताध्वे
ईङ्खयिष्यथ
ईङ्खयिष्यध्वे
ईङ्खिष्यध्वे / ईङ्खयिष्यध्वे
ईङ्खयत
ईङ्खयध्वम्
ईङ्ख्यध्वम्
ऐङ्खयत
ऐङ्खयध्वम्
ऐङ्ख्यध्वम्
ईङ्खयेत
ईङ्खयेध्वम्
ईङ्ख्येध्वम्
ईङ्ख्यास्त
ईङ्खयिषीढ्वम् / ईङ्खयिषीध्वम्
ईङ्खिषीध्वम् / ईङ्खयिषीढ्वम् / ईङ्खयिषीध्वम्
ऐञ्चिखत
ऐञ्चिखध्वम्
ऐङ्खिढ्वम् / ऐङ्खयिढ्वम् / ऐङ्खयिध्वम्
ऐङ्खयिष्यत
ऐङ्खयिष्यध्वम्
ऐङ्खिष्यध्वम् / ऐङ्खयिष्यध्वम्
उत्तम  एकवचनम्
ईङ्खयामि
ईङ्खये
ईङ्ख्ये
ईङ्खयाञ्चकर / ईङ्खयांचकर / ईङ्खयाञ्चकार / ईङ्खयांचकार / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूवे / ईङ्खयांबभूवे / ईङ्खयामाहे
ईङ्खयितास्मि
ईङ्खयिताहे
ईङ्खिताहे / ईङ्खयिताहे
ईङ्खयिष्यामि
ईङ्खयिष्ये
ईङ्खिष्ये / ईङ्खयिष्ये
ईङ्खयानि
ईङ्खयै
ईङ्ख्यै
ऐङ्खयम्
ऐङ्खये
ऐङ्ख्ये
ईङ्खयेयम्
ईङ्खयेय
ईङ्ख्येय
ईङ्ख्यासम्
ईङ्खयिषीय
ईङ्खिषीय / ईङ्खयिषीय
ऐञ्चिखम्
ऐञ्चिखे
ऐङ्खिषि / ऐङ्खयिषि
ऐङ्खयिष्यम्
ऐङ्खयिष्ये
ऐङ्खिष्ये / ऐङ्खयिष्ये
उत्तम  द्विवचनम्
ईङ्खयावः
ईङ्खयावहे
ईङ्ख्यावहे
ईङ्खयाञ्चकृव / ईङ्खयांचकृव / ईङ्खयाम्बभूविव / ईङ्खयांबभूविव / ईङ्खयामासिव
ईङ्खयाञ्चकृवहे / ईङ्खयांचकृवहे / ईङ्खयाम्बभूविव / ईङ्खयांबभूविव / ईङ्खयामासिव
ईङ्खयाञ्चकृवहे / ईङ्खयांचकृवहे / ईङ्खयाम्बभूविवहे / ईङ्खयांबभूविवहे / ईङ्खयामासिवहे
ईङ्खयितास्वः
ईङ्खयितास्वहे
ईङ्खितास्वहे / ईङ्खयितास्वहे
ईङ्खयिष्यावः
ईङ्खयिष्यावहे
ईङ्खिष्यावहे / ईङ्खयिष्यावहे
ईङ्खयाव
ईङ्खयावहै
ईङ्ख्यावहै
ऐङ्खयाव
ऐङ्खयावहि
ऐङ्ख्यावहि
ईङ्खयेव
ईङ्खयेवहि
ईङ्ख्येवहि
ईङ्ख्यास्व
ईङ्खयिषीवहि
ईङ्खिषीवहि / ईङ्खयिषीवहि
ऐञ्चिखाव
ऐञ्चिखावहि
ऐङ्खिष्वहि / ऐङ्खयिष्वहि
ऐङ्खयिष्याव
ऐङ्खयिष्यावहि
ऐङ्खिष्यावहि / ऐङ्खयिष्यावहि
उत्तम  बहुवचनम्
ईङ्खयामः
ईङ्खयामहे
ईङ्ख्यामहे
ईङ्खयाञ्चकृम / ईङ्खयांचकृम / ईङ्खयाम्बभूविम / ईङ्खयांबभूविम / ईङ्खयामासिम
ईङ्खयाञ्चकृमहे / ईङ्खयांचकृमहे / ईङ्खयाम्बभूविम / ईङ्खयांबभूविम / ईङ्खयामासिम
ईङ्खयाञ्चकृमहे / ईङ्खयांचकृमहे / ईङ्खयाम्बभूविमहे / ईङ्खयांबभूविमहे / ईङ्खयामासिमहे
ईङ्खयितास्मः
ईङ्खयितास्महे
ईङ्खितास्महे / ईङ्खयितास्महे
ईङ्खयिष्यामः
ईङ्खयिष्यामहे
ईङ्खिष्यामहे / ईङ्खयिष्यामहे
ईङ्खयाम
ईङ्खयामहै
ईङ्ख्यामहै
ऐङ्खयाम
ऐङ्खयामहि
ऐङ्ख्यामहि
ईङ्खयेम
ईङ्खयेमहि
ईङ्ख्येमहि
ईङ्ख्यास्म
ईङ्खयिषीमहि
ईङ्खिषीमहि / ईङ्खयिषीमहि
ऐञ्चिखाम
ऐञ्चिखामहि
ऐङ्खिष्महि / ऐङ्खयिष्महि
ऐङ्खयिष्याम
ऐङ्खयिष्यामहि
ऐङ्खिष्यामहि / ऐङ्खयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
ईङ्खयाञ्चकार / ईङ्खयांचकार / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूवे / ईङ्खयांबभूवे / ईङ्खयामाहे
ईङ्खिष्यते / ईङ्खयिष्यते
ईङ्खयतात् / ईङ्खयताद् / ईङ्खयतु
ईङ्खिषीष्ट / ईङ्खयिषीष्ट
ऐञ्चिखत् / ऐञ्चिखद्
ऐङ्खयिष्यत् / ऐङ्खयिष्यद्
ऐङ्खिष्यत / ऐङ्खयिष्यत
प्रथमा  द्विवचनम्
ईङ्खयाञ्चक्रतुः / ईङ्खयांचक्रतुः / ईङ्खयाम्बभूवतुः / ईङ्खयांबभूवतुः / ईङ्खयामासतुः
ईङ्खयाञ्चक्राते / ईङ्खयांचक्राते / ईङ्खयाम्बभूवतुः / ईङ्खयांबभूवतुः / ईङ्खयामासतुः
ईङ्खयाञ्चक्राते / ईङ्खयांचक्राते / ईङ्खयाम्बभूवाते / ईङ्खयांबभूवाते / ईङ्खयामासाते
ईङ्खितारौ / ईङ्खयितारौ
ईङ्खिष्येते / ईङ्खयिष्येते
ईङ्खिषीयास्ताम् / ईङ्खयिषीयास्ताम्
ऐङ्खिषाताम् / ऐङ्खयिषाताम्
ऐङ्खिष्येताम् / ऐङ्खयिष्येताम्
प्रथमा  बहुवचनम्
ईङ्खयाञ्चक्रुः / ईङ्खयांचक्रुः / ईङ्खयाम्बभूवुः / ईङ्खयांबभूवुः / ईङ्खयामासुः
ईङ्खयाञ्चक्रिरे / ईङ्खयांचक्रिरे / ईङ्खयाम्बभूवुः / ईङ्खयांबभूवुः / ईङ्खयामासुः
ईङ्खयाञ्चक्रिरे / ईङ्खयांचक्रिरे / ईङ्खयाम्बभूविरे / ईङ्खयांबभूविरे / ईङ्खयामासिरे
ईङ्खितारः / ईङ्खयितारः
ईङ्खिष्यन्ते / ईङ्खयिष्यन्ते
ईङ्खिषीरन् / ईङ्खयिषीरन्
ऐङ्खिष्यन्त / ऐङ्खयिष्यन्त
मध्यम पुरुषः  एकवचनम्
ईङ्खयाञ्चकर्थ / ईङ्खयांचकर्थ / ईङ्खयाम्बभूविथ / ईङ्खयांबभूविथ / ईङ्खयामासिथ
ईङ्खयाञ्चकृषे / ईङ्खयांचकृषे / ईङ्खयाम्बभूविथ / ईङ्खयांबभूविथ / ईङ्खयामासिथ
ईङ्खयाञ्चकृषे / ईङ्खयांचकृषे / ईङ्खयाम्बभूविषे / ईङ्खयांबभूविषे / ईङ्खयामासिषे
ईङ्खितासे / ईङ्खयितासे
ईङ्खिष्यसे / ईङ्खयिष्यसे
ईङ्खयतात् / ईङ्खयताद् / ईङ्खय
ईङ्खिषीष्ठाः / ईङ्खयिषीष्ठाः
ऐङ्खिष्ठाः / ऐङ्खयिष्ठाः
ऐङ्खिष्यथाः / ऐङ्खयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
ईङ्खयाञ्चक्रथुः / ईङ्खयांचक्रथुः / ईङ्खयाम्बभूवथुः / ईङ्खयांबभूवथुः / ईङ्खयामासथुः
ईङ्खयाञ्चक्राथे / ईङ्खयांचक्राथे / ईङ्खयाम्बभूवथुः / ईङ्खयांबभूवथुः / ईङ्खयामासथुः
ईङ्खयाञ्चक्राथे / ईङ्खयांचक्राथे / ईङ्खयाम्बभूवाथे / ईङ्खयांबभूवाथे / ईङ्खयामासाथे
ईङ्खितासाथे / ईङ्खयितासाथे
ईङ्खिष्येथे / ईङ्खयिष्येथे
ईङ्खिषीयास्थाम् / ईङ्खयिषीयास्थाम्
ऐङ्खिषाथाम् / ऐङ्खयिषाथाम्
ऐङ्खिष्येथाम् / ऐङ्खयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ईङ्खयाञ्चक्र / ईङ्खयांचक्र / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चकृढ्वे / ईङ्खयांचकृढ्वे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चकृढ्वे / ईङ्खयांचकृढ्वे / ईङ्खयाम्बभूविध्वे / ईङ्खयांबभूविध्वे / ईङ्खयाम्बभूविढ्वे / ईङ्खयांबभूविढ्वे / ईङ्खयामासिध्वे
ईङ्खिताध्वे / ईङ्खयिताध्वे
ईङ्खिष्यध्वे / ईङ्खयिष्यध्वे
ईङ्खयिषीढ्वम् / ईङ्खयिषीध्वम्
ईङ्खिषीध्वम् / ईङ्खयिषीढ्वम् / ईङ्खयिषीध्वम्
ऐङ्खिढ्वम् / ऐङ्खयिढ्वम् / ऐङ्खयिध्वम्
ऐङ्खिष्यध्वम् / ऐङ्खयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
ईङ्खयाञ्चकर / ईङ्खयांचकर / ईङ्खयाञ्चकार / ईङ्खयांचकार / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूवे / ईङ्खयांबभूवे / ईङ्खयामाहे
ईङ्खिताहे / ईङ्खयिताहे
ईङ्खिष्ये / ईङ्खयिष्ये
ऐङ्खिष्ये / ऐङ्खयिष्ये
उत्तम पुरुषः  द्विवचनम्
ईङ्खयाञ्चकृव / ईङ्खयांचकृव / ईङ्खयाम्बभूविव / ईङ्खयांबभूविव / ईङ्खयामासिव
ईङ्खयाञ्चकृवहे / ईङ्खयांचकृवहे / ईङ्खयाम्बभूविव / ईङ्खयांबभूविव / ईङ्खयामासिव
ईङ्खयाञ्चकृवहे / ईङ्खयांचकृवहे / ईङ्खयाम्बभूविवहे / ईङ्खयांबभूविवहे / ईङ्खयामासिवहे
ईङ्खितास्वहे / ईङ्खयितास्वहे
ईङ्खिष्यावहे / ईङ्खयिष्यावहे
ईङ्खिषीवहि / ईङ्खयिषीवहि
ऐङ्खिष्वहि / ऐङ्खयिष्वहि
ऐङ्खिष्यावहि / ऐङ्खयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
ईङ्खयाञ्चकृम / ईङ्खयांचकृम / ईङ्खयाम्बभूविम / ईङ्खयांबभूविम / ईङ्खयामासिम
ईङ्खयाञ्चकृमहे / ईङ्खयांचकृमहे / ईङ्खयाम्बभूविम / ईङ्खयांबभूविम / ईङ्खयामासिम
ईङ्खयाञ्चकृमहे / ईङ्खयांचकृमहे / ईङ्खयाम्बभूविमहे / ईङ्खयांबभूविमहे / ईङ्खयामासिमहे
ईङ्खितास्महे / ईङ्खयितास्महे
ईङ्खिष्यामहे / ईङ्खयिष्यामहे
ईङ्खिषीमहि / ईङ्खयिषीमहि
ऐङ्खिष्महि / ऐङ्खयिष्महि
ऐङ्खिष्यामहि / ऐङ्खयिष्यामहि