ईङ्ख् + णिच् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूवे / ईङ्खयांबभूवे / ईङ्खयामाहे
ईङ्खयाञ्चक्राते / ईङ्खयांचक्राते / ईङ्खयाम्बभूवाते / ईङ्खयांबभूवाते / ईङ्खयामासाते
ईङ्खयाञ्चक्रिरे / ईङ्खयांचक्रिरे / ईङ्खयाम्बभूविरे / ईङ्खयांबभूविरे / ईङ्खयामासिरे
मध्यम
ईङ्खयाञ्चकृषे / ईङ्खयांचकृषे / ईङ्खयाम्बभूविषे / ईङ्खयांबभूविषे / ईङ्खयामासिषे
ईङ्खयाञ्चक्राथे / ईङ्खयांचक्राथे / ईङ्खयाम्बभूवाथे / ईङ्खयांबभूवाथे / ईङ्खयामासाथे
ईङ्खयाञ्चकृढ्वे / ईङ्खयांचकृढ्वे / ईङ्खयाम्बभूविध्वे / ईङ्खयांबभूविध्वे / ईङ्खयाम्बभूविढ्वे / ईङ्खयांबभूविढ्वे / ईङ्खयामासिध्वे
उत्तम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूवे / ईङ्खयांबभूवे / ईङ्खयामाहे
ईङ्खयाञ्चकृवहे / ईङ्खयांचकृवहे / ईङ्खयाम्बभूविवहे / ईङ्खयांबभूविवहे / ईङ्खयामासिवहे
ईङ्खयाञ्चकृमहे / ईङ्खयांचकृमहे / ईङ्खयाम्बभूविमहे / ईङ्खयांबभूविमहे / ईङ्खयामासिमहे