ईङ्ख् + णिच् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईङ्खिता / ईङ्खयिता
ईङ्खितारौ / ईङ्खयितारौ
ईङ्खितारः / ईङ्खयितारः
मध्यम
ईङ्खितासे / ईङ्खयितासे
ईङ्खितासाथे / ईङ्खयितासाथे
ईङ्खिताध्वे / ईङ्खयिताध्वे
उत्तम
ईङ्खिताहे / ईङ्खयिताहे
ईङ्खितास्वहे / ईङ्खयितास्वहे
ईङ्खितास्महे / ईङ्खयितास्महे