ईङ्ख् + णिच् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईङ्खिषीष्ट / ईङ्खयिषीष्ट
ईङ्खिषीयास्ताम् / ईङ्खयिषीयास्ताम्
ईङ्खिषीरन् / ईङ्खयिषीरन्
मध्यम
ईङ्खिषीष्ठाः / ईङ्खयिषीष्ठाः
ईङ्खिषीयास्थाम् / ईङ्खयिषीयास्थाम्
ईङ्खिषीध्वम् / ईङ्खयिषीढ्वम् / ईङ्खयिषीध्वम्
उत्तम
ईङ्खिषीय / ईङ्खयिषीय
ईङ्खिषीवहि / ईङ्खयिषीवहि
ईङ्खिषीमहि / ईङ्खयिषीमहि