ईङ्ख् + णिच् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्राते / ईङ्खयांचक्राते / ईङ्खयाम्बभूवतुः / ईङ्खयांबभूवतुः / ईङ्खयामासतुः
ईङ्खयाञ्चक्रिरे / ईङ्खयांचक्रिरे / ईङ्खयाम्बभूवुः / ईङ्खयांबभूवुः / ईङ्खयामासुः
मध्यम
ईङ्खयाञ्चकृषे / ईङ्खयांचकृषे / ईङ्खयाम्बभूविथ / ईङ्खयांबभूविथ / ईङ्खयामासिथ
ईङ्खयाञ्चक्राथे / ईङ्खयांचक्राथे / ईङ्खयाम्बभूवथुः / ईङ्खयांबभूवथुः / ईङ्खयामासथुः
ईङ्खयाञ्चकृढ्वे / ईङ्खयांचकृढ्वे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
उत्तम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चकृवहे / ईङ्खयांचकृवहे / ईङ्खयाम्बभूविव / ईङ्खयांबभूविव / ईङ्खयामासिव
ईङ्खयाञ्चकृमहे / ईङ्खयांचकृमहे / ईङ्खयाम्बभूविम / ईङ्खयांबभूविम / ईङ्खयामासिम