ईङ्ख् + णिच् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईङ्खयाञ्चकार / ईङ्खयांचकार / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रतुः / ईङ्खयांचक्रतुः / ईङ्खयाम्बभूवतुः / ईङ्खयांबभूवतुः / ईङ्खयामासतुः
ईङ्खयाञ्चक्रुः / ईङ्खयांचक्रुः / ईङ्खयाम्बभूवुः / ईङ्खयांबभूवुः / ईङ्खयामासुः
मध्यम
ईङ्खयाञ्चकर्थ / ईङ्खयांचकर्थ / ईङ्खयाम्बभूविथ / ईङ्खयांबभूविथ / ईङ्खयामासिथ
ईङ्खयाञ्चक्रथुः / ईङ्खयांचक्रथुः / ईङ्खयाम्बभूवथुः / ईङ्खयांबभूवथुः / ईङ्खयामासथुः
ईङ्खयाञ्चक्र / ईङ्खयांचक्र / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
उत्तम
ईङ्खयाञ्चकर / ईङ्खयांचकर / ईङ्खयाञ्चकार / ईङ्खयांचकार / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चकृव / ईङ्खयांचकृव / ईङ्खयाम्बभूविव / ईङ्खयांबभूविव / ईङ्खयामासिव
ईङ्खयाञ्चकृम / ईङ्खयांचकृम / ईङ्खयाम्बभूविम / ईङ्खयांबभूविम / ईङ्खयामासिम