कृदन्तरूपाणि - सु + दङ्घ् + णिच् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदङ्घनम्
अनीयर्
सुदङ्घनीयः - सुदङ्घनीया
ण्वुल्
सुदङ्घकः - सुदङ्घिका
तुमुँन्
सुदङ्घयितुम्
तव्य
सुदङ्घयितव्यः - सुदङ्घयितव्या
तृच्
सुदङ्घयिता - सुदङ्घयित्री
ल्यप्
सुदङ्घ्य
क्तवतुँ
सुदङ्घितवान् - सुदङ्घितवती
क्त
सुदङ्घितः - सुदङ्घिता
शतृँ
सुदङ्घयन् - सुदङ्घयन्ती
शानच्
सुदङ्घयमानः - सुदङ्घयमाना
यत्
सुदङ्घ्यः - सुदङ्घ्या
अच्
सुदङ्घः - सुदङ्घा
युच्
सुदङ्घना


सनादि प्रत्ययाः

उपसर्गाः