कृदन्तरूपाणि - सु + दङ्घ् + णिच्+सन् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदिदङ्घयिषणम्
अनीयर्
सुदिदङ्घयिषणीयः - सुदिदङ्घयिषणीया
ण्वुल्
सुदिदङ्घयिषकः - सुदिदङ्घयिषिका
तुमुँन्
सुदिदङ्घयिषितुम्
तव्य
सुदिदङ्घयिषितव्यः - सुदिदङ्घयिषितव्या
तृच्
सुदिदङ्घयिषिता - सुदिदङ्घयिषित्री
ल्यप्
सुदिदङ्घयिष्य
क्तवतुँ
सुदिदङ्घयिषितवान् - सुदिदङ्घयिषितवती
क्त
सुदिदङ्घयिषितः - सुदिदङ्घयिषिता
शतृँ
सुदिदङ्घयिषन् - सुदिदङ्घयिषन्ती
शानच्
सुदिदङ्घयिषमाणः - सुदिदङ्घयिषमाणा
यत्
सुदिदङ्घयिष्यः - सुदिदङ्घयिष्या
अच्
सुदिदङ्घयिषः - सुदिदङ्घयिषा
घञ्
सुदिदङ्घयिषः
सुदिदङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः