कृदन्तरूपाणि - प्र + दङ्घ् + णिच् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदङ्घनम्
अनीयर्
प्रदङ्घनीयः - प्रदङ्घनीया
ण्वुल्
प्रदङ्घकः - प्रदङ्घिका
तुमुँन्
प्रदङ्घयितुम्
तव्य
प्रदङ्घयितव्यः - प्रदङ्घयितव्या
तृच्
प्रदङ्घयिता - प्रदङ्घयित्री
ल्यप्
प्रदङ्घ्य
क्तवतुँ
प्रदङ्घितवान् - प्रदङ्घितवती
क्त
प्रदङ्घितः - प्रदङ्घिता
शतृँ
प्रदङ्घयन् - प्रदङ्घयन्ती
शानच्
प्रदङ्घयमानः - प्रदङ्घयमाना
यत्
प्रदङ्घ्यः - प्रदङ्घ्या
अच्
प्रदङ्घः - प्रदङ्घा
युच्
प्रदङ्घना


सनादि प्रत्ययाः

उपसर्गाः