कृदन्तरूपाणि - परि + दङ्घ् + णिच् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदङ्घनम्
अनीयर्
परिदङ्घनीयः - परिदङ्घनीया
ण्वुल्
परिदङ्घकः - परिदङ्घिका
तुमुँन्
परिदङ्घयितुम्
तव्य
परिदङ्घयितव्यः - परिदङ्घयितव्या
तृच्
परिदङ्घयिता - परिदङ्घयित्री
ल्यप्
परिदङ्घ्य
क्तवतुँ
परिदङ्घितवान् - परिदङ्घितवती
क्त
परिदङ्घितः - परिदङ्घिता
शतृँ
परिदङ्घयन् - परिदङ्घयन्ती
शानच्
परिदङ्घयमानः - परिदङ्घयमाना
यत्
परिदङ्घ्यः - परिदङ्घ्या
अच्
परिदङ्घः - परिदङ्घा
युच्
परिदङ्घना


सनादि प्रत्ययाः

उपसर्गाः