कृदन्तरूपाणि - वि + दङ्घ् + णिच् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदङ्घनम्
अनीयर्
विदङ्घनीयः - विदङ्घनीया
ण्वुल्
विदङ्घकः - विदङ्घिका
तुमुँन्
विदङ्घयितुम्
तव्य
विदङ्घयितव्यः - विदङ्घयितव्या
तृच्
विदङ्घयिता - विदङ्घयित्री
ल्यप्
विदङ्घ्य
क्तवतुँ
विदङ्घितवान् - विदङ्घितवती
क्त
विदङ्घितः - विदङ्घिता
शतृँ
विदङ्घयन् - विदङ्घयन्ती
शानच्
विदङ्घयमानः - विदङ्घयमाना
यत्
विदङ्घ्यः - विदङ्घ्या
अच्
विदङ्घः - विदङ्घा
युच्
विदङ्घना


सनादि प्रत्ययाः

उपसर्गाः