कृदन्तरूपाणि - वि + दङ्घ् + सन् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदिदङ्घिषणम्
अनीयर्
विदिदङ्घिषणीयः - विदिदङ्घिषणीया
ण्वुल्
विदिदङ्घिषकः - विदिदङ्घिषिका
तुमुँन्
विदिदङ्घिषितुम्
तव्य
विदिदङ्घिषितव्यः - विदिदङ्घिषितव्या
तृच्
विदिदङ्घिषिता - विदिदङ्घिषित्री
ल्यप्
विदिदङ्घिष्य
क्तवतुँ
विदिदङ्घिषितवान् - विदिदङ्घिषितवती
क्त
विदिदङ्घिषितः - विदिदङ्घिषिता
शतृँ
विदिदङ्घिषन् - विदिदङ्घिषन्ती
यत्
विदिदङ्घिष्यः - विदिदङ्घिष्या
अच्
विदिदङ्घिषः - विदिदङ्घिषा
घञ्
विदिदङ्घिषः
विदिदङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः