कृदन्तरूपाणि - प्र + दङ्घ् + सन् - दघिँ पालने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदिदङ्घिषणम्
अनीयर्
प्रदिदङ्घिषणीयः - प्रदिदङ्घिषणीया
ण्वुल्
प्रदिदङ्घिषकः - प्रदिदङ्घिषिका
तुमुँन्
प्रदिदङ्घिषितुम्
तव्य
प्रदिदङ्घिषितव्यः - प्रदिदङ्घिषितव्या
तृच्
प्रदिदङ्घिषिता - प्रदिदङ्घिषित्री
ल्यप्
प्रदिदङ्घिष्य
क्तवतुँ
प्रदिदङ्घिषितवान् - प्रदिदङ्घिषितवती
क्त
प्रदिदङ्घिषितः - प्रदिदङ्घिषिता
शतृँ
प्रदिदङ्घिषन् - प्रदिदङ्घिषन्ती
यत्
प्रदिदङ्घिष्यः - प्रदिदङ्घिष्या
अच्
प्रदिदङ्घिषः - प्रदिदङ्घिषा
घञ्
प्रदिदङ्घिषः
प्रदिदङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः