कृदन्तरूपाणि - सम् + मन्थ् + सन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मिमन्थिषणम् / संमिमन्थिषणम्
अनीयर्
सम्मिमन्थिषणीयः / संमिमन्थिषणीयः - सम्मिमन्थिषणीया / संमिमन्थिषणीया
ण्वुल्
सम्मिमन्थिषकः / संमिमन्थिषकः - सम्मिमन्थिषिका / संमिमन्थिषिका
तुमुँन्
सम्मिमन्थिषितुम् / संमिमन्थिषितुम्
तव्य
सम्मिमन्थिषितव्यः / संमिमन्थिषितव्यः - सम्मिमन्थिषितव्या / संमिमन्थिषितव्या
तृच्
सम्मिमन्थिषिता / संमिमन्थिषिता - सम्मिमन्थिषित्री / संमिमन्थिषित्री
ल्यप्
सम्मिमन्थिष्य / संमिमन्थिष्य
क्तवतुँ
सम्मिमन्थिषितवान् / संमिमन्थिषितवान् - सम्मिमन्थिषितवती / संमिमन्थिषितवती
क्त
सम्मिमन्थिषितः / संमिमन्थिषितः - सम्मिमन्थिषिता / संमिमन्थिषिता
शतृँ
सम्मिमन्थिषन् / संमिमन्थिषन् - सम्मिमन्थिषन्ती / संमिमन्थिषन्ती
यत्
सम्मिमन्थिष्यः / संमिमन्थिष्यः - सम्मिमन्थिष्या / संमिमन्थिष्या
अच्
सम्मिमन्थिषः / संमिमन्थिषः - सम्मिमन्थिषा - संमिमन्थिषा
घञ्
सम्मिमन्थिषः / संमिमन्थिषः
सम्मिमन्थिषा / संमिमन्थिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः