कृदन्तरूपाणि - सम् + मन्थ् + णिच्+सन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मिमन्थयिषणम् / संमिमन्थयिषणम्
अनीयर्
सम्मिमन्थयिषणीयः / संमिमन्थयिषणीयः - सम्मिमन्थयिषणीया / संमिमन्थयिषणीया
ण्वुल्
सम्मिमन्थयिषकः / संमिमन्थयिषकः - सम्मिमन्थयिषिका / संमिमन्थयिषिका
तुमुँन्
सम्मिमन्थयिषितुम् / संमिमन्थयिषितुम्
तव्य
सम्मिमन्थयिषितव्यः / संमिमन्थयिषितव्यः - सम्मिमन्थयिषितव्या / संमिमन्थयिषितव्या
तृच्
सम्मिमन्थयिषिता / संमिमन्थयिषिता - सम्मिमन्थयिषित्री / संमिमन्थयिषित्री
ल्यप्
सम्मिमन्थयिष्य / संमिमन्थयिष्य
क्तवतुँ
सम्मिमन्थयिषितवान् / संमिमन्थयिषितवान् - सम्मिमन्थयिषितवती / संमिमन्थयिषितवती
क्त
सम्मिमन्थयिषितः / संमिमन्थयिषितः - सम्मिमन्थयिषिता / संमिमन्थयिषिता
शतृँ
सम्मिमन्थयिषन् / संमिमन्थयिषन् - सम्मिमन्थयिषन्ती / संमिमन्थयिषन्ती
शानच्
सम्मिमन्थयिषमाणः / संमिमन्थयिषमाणः - सम्मिमन्थयिषमाणा / संमिमन्थयिषमाणा
यत्
सम्मिमन्थयिष्यः / संमिमन्थयिष्यः - सम्मिमन्थयिष्या / संमिमन्थयिष्या
अच्
सम्मिमन्थयिषः / संमिमन्थयिषः - सम्मिमन्थयिषा - संमिमन्थयिषा
घञ्
सम्मिमन्थयिषः / संमिमन्थयिषः
सम्मिमन्थयिषा / संमिमन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः