कृदन्तरूपाणि - सम् + मन्थ् + यङ् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मामन्थनम् / संमामन्थनम्
अनीयर्
सम्मामन्थनीयः / संमामन्थनीयः - सम्मामन्थनीया / संमामन्थनीया
ण्वुल्
सम्मामन्थकः / संमामन्थकः - सम्मामन्थिका / संमामन्थिका
तुमुँन्
सम्मामन्थितुम् / संमामन्थितुम्
तव्य
सम्मामन्थितव्यः / संमामन्थितव्यः - सम्मामन्थितव्या / संमामन्थितव्या
तृच्
सम्मामन्थिता / संमामन्थिता - सम्मामन्थित्री / संमामन्थित्री
ल्यप्
सम्मामन्थ्य / संमामन्थ्य
क्तवतुँ
सम्मामन्थितवान् / संमामन्थितवान् - सम्मामन्थितवती / संमामन्थितवती
क्त
सम्मामन्थितः / संमामन्थितः - सम्मामन्थिता / संमामन्थिता
शानच्
सम्मामन्थ्यमानः / संमामन्थ्यमानः - सम्मामन्थ्यमाना / संमामन्थ्यमाना
यत्
सम्मामन्थ्यः / संमामन्थ्यः - सम्मामन्थ्या / संमामन्थ्या
घञ्
सम्मामन्थः / संमामन्थः
सम्मामन्था / संमामन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः