कृदन्तरूपाणि - सम् + मन्थ् + यङ्लुक् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मामन्थनम् / संमामन्थनम्
अनीयर्
सम्मामन्थनीयः / संमामन्थनीयः - सम्मामन्थनीया / संमामन्थनीया
ण्वुल्
सम्मामन्थकः / संमामन्थकः - सम्मामन्थिका / संमामन्थिका
तुमुँन्
सम्मामन्थितुम् / संमामन्थितुम्
तव्य
सम्मामन्थितव्यः / संमामन्थितव्यः - सम्मामन्थितव्या / संमामन्थितव्या
तृच्
सम्मामन्थिता / संमामन्थिता - सम्मामन्थित्री / संमामन्थित्री
ल्यप्
सम्मामथ्य / संमामथ्य
क्तवतुँ
सम्मामथितवान् / संमामथितवान् - सम्मामथितवती / संमामथितवती
क्त
सम्मामथितः / संमामथितः - सम्मामथिता / संमामथिता
शतृँ
सम्मामथन् / संमामथन् - सम्मामथती / संमामथती
ण्यत्
सम्मामन्थ्यः / संमामन्थ्यः - सम्मामन्थ्या / संमामन्थ्या
अच्
सम्मामन्थः / संमामन्थः - सम्मामन्था - संमामन्था
घञ्
सम्मामन्थः / संमामन्थः
सम्मामन्था / संमामन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः