कृदन्तरूपाणि - सम् + मन्थ् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मन्थनम् / संमन्थनम्
अनीयर्
सम्मन्थनीयः / संमन्थनीयः - सम्मन्थनीया / संमन्थनीया
ण्वुल्
सम्मन्थकः / संमन्थकः - सम्मन्थिका / संमन्थिका
तुमुँन्
सम्मन्थितुम् / संमन्थितुम्
तव्य
सम्मन्थितव्यः / संमन्थितव्यः - सम्मन्थितव्या / संमन्थितव्या
तृच्
सम्मन्थिता / संमन्थिता - सम्मन्थित्री / संमन्थित्री
ल्यप्
सम्मन्थ्य / संमन्थ्य
क्तवतुँ
सम्मन्थितवान् / संमन्थितवान् - सम्मन्थितवती / संमन्थितवती
क्त
सम्मन्थितः / संमन्थितः - सम्मन्थिता / संमन्थिता
शतृँ
सम्मन्थन् / संमन्थन् - सम्मन्थन्ती / संमन्थन्ती
ण्यत्
सम्मन्थ्यः / संमन्थ्यः - सम्मन्थ्या / संमन्थ्या
अच्
सम्मन्थः / संमन्थः - सम्मन्था - संमन्था
घञ्
सम्मन्थः / संमन्थः
सम्मन्था / संमन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः