कृदन्तरूपाणि - सम् + निज् - णिजिँर् शौचपोषणयोः - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नेजनम् / संनेजनम्
अनीयर्
सन्नेजनीयः / संनेजनीयः - सन्नेजनीया / संनेजनीया
ण्वुल्
सन्नेजकः / संनेजकः - सन्नेजिका / संनेजिका
तुमुँन्
सन्नेक्तुम् / संनेक्तुम्
तव्य
सन्नेक्तव्यः / संनेक्तव्यः - सन्नेक्तव्या / संनेक्तव्या
तृच्
सन्नेक्ता / संनेक्ता - सन्नेक्त्री / संनेक्त्री
ल्यप्
सन्निज्य / संनिज्य
क्तवतुँ
सन्निक्तवान् / संनिक्तवान् - सन्निक्तवती / संनिक्तवती
क्त
सन्निक्तः / संनिक्तः - सन्निक्ता / संनिक्ता
शतृँ
सन्नेनिजत् / सन्नेनिजद् / संनेनिजत् / संनेनिजद् - सन्नेनिजती / संनेनिजती
शानच्
सन्नेनिजानः / संनेनिजानः - सन्नेनिजाना / संनेनिजाना
ण्यत्
सन्नेग्यः / संनेग्यः - सन्नेग्या / संनेग्या
घञ्
सन्नेगः / संनेगः
सन्निजः / संनिजः - सन्निजा / संनिजा
क्तिन्
सन्निक्तिः / संनिक्तिः


सनादि प्रत्ययाः

उपसर्गाः