कृदन्तरूपाणि - अभि + निज् - णिजिँर् शौचपोषणयोः - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनेजनम्
अनीयर्
अभिनेजनीयः - अभिनेजनीया
ण्वुल्
अभिनेजकः - अभिनेजिका
तुमुँन्
अभिनेक्तुम्
तव्य
अभिनेक्तव्यः - अभिनेक्तव्या
तृच्
अभिनेक्ता - अभिनेक्त्री
ल्यप्
अभिनिज्य
क्तवतुँ
अभिनिक्तवान् - अभिनिक्तवती
क्त
अभिनिक्तः - अभिनिक्ता
शतृँ
अभिनेनिजत् / अभिनेनिजद् - अभिनेनिजती
शानच्
अभिनेनिजानः - अभिनेनिजाना
ण्यत्
अभिनेग्यः - अभिनेग्या
घञ्
अभिनेगः
अभिनिजः - अभिनिजा
क्तिन्
अभिनिक्तिः


सनादि प्रत्ययाः

उपसर्गाः