कृदन्तरूपाणि - परि + निज् - णिजिँर् शौचपोषणयोः - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणेजनम्
अनीयर्
परिणेजनीयः - परिणेजनीया
ण्वुल्
परिणेजकः - परिणेजिका
तुमुँन्
परिणेक्तुम्
तव्य
परिणेक्तव्यः - परिणेक्तव्या
तृच्
परिणेक्ता - परिणेक्त्री
ल्यप्
परिणिज्य
क्तवतुँ
परिणिक्तवान् - परिणिक्तवती
क्त
परिणिक्तः - परिणिक्ता
शतृँ
परिणेनिजत् / परिणेनिजद् - परिणेनिजती
शानच्
परिणेनिजानः - परिणेनिजाना
ण्यत्
परिणेग्यः - परिणेग्या
घञ्
परिणेगः
परिणिजः - परिणिजा
क्तिन्
परिणिक्तिः


सनादि प्रत्ययाः

उपसर्गाः