कृदन्तरूपाणि - उत् + निज् - णिजिँर् शौचपोषणयोः - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नेजनम् / उद्नेजनम्
अनीयर्
उन्नेजनीयः / उद्नेजनीयः - उन्नेजनीया / उद्नेजनीया
ण्वुल्
उन्नेजकः / उद्नेजकः - उन्नेजिका / उद्नेजिका
तुमुँन्
उन्नेक्तुम् / उद्नेक्तुम्
तव्य
उन्नेक्तव्यः / उद्नेक्तव्यः - उन्नेक्तव्या / उद्नेक्तव्या
तृच्
उन्नेक्ता / उद्नेक्ता - उन्नेक्त्री / उद्नेक्त्री
ल्यप्
उन्निज्य / उद्निज्य
क्तवतुँ
उन्निक्तवान् / उद्निक्तवान् - उन्निक्तवती / उद्निक्तवती
क्त
उन्निक्तः / उद्निक्तः - उन्निक्ता / उद्निक्ता
शतृँ
उन्नेनिजत् / उन्नेनिजद् / उद्नेनिजत् / उद्नेनिजद् - उन्नेनिजती / उद्नेनिजती
शानच्
उन्नेनिजानः / उद्नेनिजानः - उन्नेनिजाना / उद्नेनिजाना
ण्यत्
उन्नेग्यः / उद्नेग्यः - उन्नेग्या / उद्नेग्या
घञ्
उन्नेगः / उद्नेगः
उन्निजः / उद्निजः - उन्निजा / उद्निजा
क्तिन्
उन्निक्तिः / उद्निक्तिः


सनादि प्रत्ययाः

उपसर्गाः