कृदन्तरूपाणि - परा + निज् - णिजिँर् शौचपोषणयोः - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणेजनम्
अनीयर्
पराणेजनीयः - पराणेजनीया
ण्वुल्
पराणेजकः - पराणेजिका
तुमुँन्
पराणेक्तुम्
तव्य
पराणेक्तव्यः - पराणेक्तव्या
तृच्
पराणेक्ता - पराणेक्त्री
ल्यप्
पराणिज्य
क्तवतुँ
पराणिक्तवान् - पराणिक्तवती
क्त
पराणिक्तः - पराणिक्ता
शतृँ
पराणेनिजत् / पराणेनिजद् - पराणेनिजती
शानच्
पराणेनिजानः - पराणेनिजाना
ण्यत्
पराणेग्यः - पराणेग्या
घञ्
पराणेगः
पराणिजः - पराणिजा
क्तिन्
पराणिक्तिः


सनादि प्रत्ययाः

उपसर्गाः