कृदन्तरूपाणि - सम् + दाश् - दाशँ हिंसायाम् - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दाशनम् / संदाशनम्
अनीयर्
सन्दाशनीयः / संदाशनीयः - सन्दाशनीया / संदाशनीया
ण्वुल्
सन्दाशकः / संदाशकः - सन्दाशिका / संदाशिका
तुमुँन्
सन्दाशितुम् / संदाशितुम्
तव्य
सन्दाशितव्यः / संदाशितव्यः - सन्दाशितव्या / संदाशितव्या
तृच्
सन्दाशिता / संदाशिता - सन्दाशित्री / संदाशित्री
ल्यप्
सन्दाश्य / संदाश्य
क्तवतुँ
सन्दाशितवान् / संदाशितवान् - सन्दाशितवती / संदाशितवती
क्त
सन्दाशितः / संदाशितः - सन्दाशिता / संदाशिता
शतृँ
सन्दाश्नुवन् / संदाश्नुवन् - सन्दाश्नुवती / संदाश्नुवती
ण्यत्
सन्दाश्यः / संदाश्यः - सन्दाश्या / संदाश्या
अच्
सन्दाशः / संदाशः - सन्दाशा - संदाशा
घञ्
सन्दाशः / संदाशः
सन्दाशा / संदाशा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः