कृदन्तरूपाणि - प्रति + दाश् - दाशँ हिंसायाम् - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदाशनम्
अनीयर्
प्रतिदाशनीयः - प्रतिदाशनीया
ण्वुल्
प्रतिदाशकः - प्रतिदाशिका
तुमुँन्
प्रतिदाशितुम्
तव्य
प्रतिदाशितव्यः - प्रतिदाशितव्या
तृच्
प्रतिदाशिता - प्रतिदाशित्री
ल्यप्
प्रतिदाश्य
क्तवतुँ
प्रतिदाशितवान् - प्रतिदाशितवती
क्त
प्रतिदाशितः - प्रतिदाशिता
शतृँ
प्रतिदाश्नुवन् - प्रतिदाश्नुवती
ण्यत्
प्रतिदाश्यः - प्रतिदाश्या
अच्
प्रतिदाशः - प्रतिदाशा
घञ्
प्रतिदाशः
प्रतिदाशा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः