कृदन्तरूपाणि - परा + दाश् - दाशँ हिंसायाम् - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादाशनम्
अनीयर्
परादाशनीयः - परादाशनीया
ण्वुल्
परादाशकः - परादाशिका
तुमुँन्
परादाशितुम्
तव्य
परादाशितव्यः - परादाशितव्या
तृच्
परादाशिता - परादाशित्री
ल्यप्
परादाश्य
क्तवतुँ
परादाशितवान् - परादाशितवती
क्त
परादाशितः - परादाशिता
शतृँ
परादाश्नुवन् - परादाश्नुवती
ण्यत्
परादाश्यः - परादाश्या
अच्
परादाशः - परादाशा
घञ्
परादाशः
परादाशा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः