कृदन्तरूपाणि - दुर् + दाश् - दाशँ हिंसायाम् - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दाशनम्
अनीयर्
दुर्दाशनीयः - दुर्दाशनीया
ण्वुल्
दुर्दाशकः - दुर्दाशिका
तुमुँन्
दुर्दाशितुम्
तव्य
दुर्दाशितव्यः - दुर्दाशितव्या
तृच्
दुर्दाशिता - दुर्दाशित्री
ल्यप्
दुर्दाश्य
क्तवतुँ
दुर्दाशितवान् - दुर्दाशितवती
क्त
दुर्दाशितः - दुर्दाशिता
शतृँ
दुर्दाश्नुवन् - दुर्दाश्नुवती
ण्यत्
दुर्दाश्यः - दुर्दाश्या
अच्
दुर्दाशः - दुर्दाशा
घञ्
दुर्दाशः
दुर्दाशा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः