कृदन्तरूपाणि - अप + दाश् - दाशँ हिंसायाम् - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदाशनम्
अनीयर्
अपदाशनीयः - अपदाशनीया
ण्वुल्
अपदाशकः - अपदाशिका
तुमुँन्
अपदाशितुम्
तव्य
अपदाशितव्यः - अपदाशितव्या
तृच्
अपदाशिता - अपदाशित्री
ल्यप्
अपदाश्य
क्तवतुँ
अपदाशितवान् - अपदाशितवती
क्त
अपदाशितः - अपदाशिता
शतृँ
अपदाश्नुवन् - अपदाश्नुवती
ण्यत्
अपदाश्यः - अपदाश्या
अच्
अपदाशः - अपदाशा
घञ्
अपदाशः
अपदाशा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः