कृदन्तरूपाणि - सम् + तुफ् - तुफँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तोफनम् / संतोफनम्
अनीयर्
सन्तोफनीयः / संतोफनीयः - सन्तोफनीया / संतोफनीया
ण्वुल्
सन्तोफकः / संतोफकः - सन्तोफिका / संतोफिका
तुमुँन्
सन्तोफितुम् / संतोफितुम्
तव्य
सन्तोफितव्यः / संतोफितव्यः - सन्तोफितव्या / संतोफितव्या
तृच्
सन्तोफिता / संतोफिता - सन्तोफित्री / संतोफित्री
ल्यप्
सन्तुफ्य / संतुफ्य
क्तवतुँ
सन्तोफितवान् / संतोफितवान् / सन्तुफितवान् / संतुफितवान् - सन्तोफितवती / संतोफितवती / सन्तुफितवती / संतुफितवती
क्त
सन्तोफितः / संतोफितः / सन्तुफितः / संतुफितः - सन्तोफिता / संतोफिता / सन्तुफिता / संतुफिता
शतृँ
सन्तोफन् / संतोफन् - सन्तोफन्ती / संतोफन्ती
ण्यत्
सन्तोफ्यः / संतोफ्यः - सन्तोफ्या / संतोफ्या
घञ्
सन्तोफः / संतोफः
सन्तुफः / संतुफः - सन्तुफा / संतुफा
क्तिन्
सन्तुप्तिः / संतुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः