कृदन्तरूपाणि - अभि + तुफ् - तुफँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितोफनम्
अनीयर्
अभितोफनीयः - अभितोफनीया
ण्वुल्
अभितोफकः - अभितोफिका
तुमुँन्
अभितोफितुम्
तव्य
अभितोफितव्यः - अभितोफितव्या
तृच्
अभितोफिता - अभितोफित्री
ल्यप्
अभितुफ्य
क्तवतुँ
अभितोफितवान् / अभितुफितवान् - अभितोफितवती / अभितुफितवती
क्त
अभितोफितः / अभितुफितः - अभितोफिता / अभितुफिता
शतृँ
अभितोफन् - अभितोफन्ती
ण्यत्
अभितोफ्यः - अभितोफ्या
घञ्
अभितोफः
अभितुफः - अभितुफा
क्तिन्
अभितुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः