कृदन्तरूपाणि - प्रति + तुफ् - तुफँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितोफनम्
अनीयर्
प्रतितोफनीयः - प्रतितोफनीया
ण्वुल्
प्रतितोफकः - प्रतितोफिका
तुमुँन्
प्रतितोफितुम्
तव्य
प्रतितोफितव्यः - प्रतितोफितव्या
तृच्
प्रतितोफिता - प्रतितोफित्री
ल्यप्
प्रतितुफ्य
क्तवतुँ
प्रतितोफितवान् / प्रतितुफितवान् - प्रतितोफितवती / प्रतितुफितवती
क्त
प्रतितोफितः / प्रतितुफितः - प्रतितोफिता / प्रतितुफिता
शतृँ
प्रतितोफन् - प्रतितोफन्ती
ण्यत्
प्रतितोफ्यः - प्रतितोफ्या
घञ्
प्रतितोफः
प्रतितुफः - प्रतितुफा
क्तिन्
प्रतितुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः