कृदन्तरूपाणि - परि + तुफ् - तुफँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितोफनम्
अनीयर्
परितोफनीयः - परितोफनीया
ण्वुल्
परितोफकः - परितोफिका
तुमुँन्
परितोफितुम्
तव्य
परितोफितव्यः - परितोफितव्या
तृच्
परितोफिता - परितोफित्री
ल्यप्
परितुफ्य
क्तवतुँ
परितोफितवान् / परितुफितवान् - परितोफितवती / परितुफितवती
क्त
परितोफितः / परितुफितः - परितोफिता / परितुफिता
शतृँ
परितोफन् - परितोफन्ती
ण्यत्
परितोफ्यः - परितोफ्या
घञ्
परितोफः
परितुफः - परितुफा
क्तिन्
परितुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः