कृदन्तरूपाणि - परा + तुफ् - तुफँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातोफनम्
अनीयर्
परातोफनीयः - परातोफनीया
ण्वुल्
परातोफकः - परातोफिका
तुमुँन्
परातोफितुम्
तव्य
परातोफितव्यः - परातोफितव्या
तृच्
परातोफिता - परातोफित्री
ल्यप्
परातुफ्य
क्तवतुँ
परातोफितवान् / परातुफितवान् - परातोफितवती / परातुफितवती
क्त
परातोफितः / परातुफितः - परातोफिता / परातुफिता
शतृँ
परातोफन् - परातोफन्ती
ण्यत्
परातोफ्यः - परातोफ्या
घञ्
परातोफः
परातुफः - परातुफा
क्तिन्
परातुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः