कृदन्तरूपाणि - सम् + जॄ - जॄ वयोहानौ मित् १९३८ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जरणम् / संजरणम्
अनीयर्
सञ्जरणीयः / संजरणीयः - सञ्जरणीया / संजरणीया
ण्वुल्
सञ्जारकः / संजारकः - सञ्जारिका / संजारिका
तुमुँन्
सञ्जरीतुम् / संजरीतुम् / सञ्जरितुम् / संजरितुम्
तव्य
सञ्जरीतव्यः / संजरीतव्यः / सञ्जरितव्यः / संजरितव्यः - सञ्जरीतव्या / संजरीतव्या / सञ्जरितव्या / संजरितव्या
तृच्
सञ्जरीता / संजरीता / सञ्जरिता / संजरिता - सञ्जरीत्री / संजरीत्री / सञ्जरित्री / संजरित्री
ल्यप्
सञ्जीर्य / संजीर्य
क्तवतुँ
सञ्जीर्णवान् / संजीर्णवान् - सञ्जीर्णवती / संजीर्णवती
क्त
सञ्जीर्णः / संजीर्णः - सञ्जीर्णा / संजीर्णा
शतृँ
सञ्जृणन् / संजृणन् - सञ्जृणती / संजृणती
ण्यत्
सञ्जार्यः / संजार्यः - सञ्जार्या / संजार्या
अच्
सञ्जरः / संजरः - सञ्जरा - संजरा
अप्
सञ्जरः / संजरः
क्तिन्
सञ्जीर्णिः / संजीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः