कृदन्तरूपाणि - प्रति + जॄ - जॄ वयोहानौ मित् १९३८ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजरणम्
अनीयर्
प्रतिजरणीयः - प्रतिजरणीया
ण्वुल्
प्रतिजारकः - प्रतिजारिका
तुमुँन्
प्रतिजरीतुम् / प्रतिजरितुम्
तव्य
प्रतिजरीतव्यः / प्रतिजरितव्यः - प्रतिजरीतव्या / प्रतिजरितव्या
तृच्
प्रतिजरीता / प्रतिजरिता - प्रतिजरीत्री / प्रतिजरित्री
ल्यप्
प्रतिजीर्य
क्तवतुँ
प्रतिजीर्णवान् - प्रतिजीर्णवती
क्त
प्रतिजीर्णः - प्रतिजीर्णा
शतृँ
प्रतिजृणन् - प्रतिजृणती
ण्यत्
प्रतिजार्यः - प्रतिजार्या
अच्
प्रतिजरः - प्रतिजरा
अप्
प्रतिजरः
क्तिन्
प्रतिजीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः