कृदन्तरूपाणि - अभि + जॄ - जॄ वयोहानौ मित् १९३८ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजरणम्
अनीयर्
अभिजरणीयः - अभिजरणीया
ण्वुल्
अभिजारकः - अभिजारिका
तुमुँन्
अभिजरीतुम् / अभिजरितुम्
तव्य
अभिजरीतव्यः / अभिजरितव्यः - अभिजरीतव्या / अभिजरितव्या
तृच्
अभिजरीता / अभिजरिता - अभिजरीत्री / अभिजरित्री
ल्यप्
अभिजीर्य
क्तवतुँ
अभिजीर्णवान् - अभिजीर्णवती
क्त
अभिजीर्णः - अभिजीर्णा
शतृँ
अभिजृणन् - अभिजृणती
ण्यत्
अभिजार्यः - अभिजार्या
अच्
अभिजरः - अभिजरा
अप्
अभिजरः
क्तिन्
अभिजीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः