कृदन्तरूपाणि - दुर् + जॄ - जॄ वयोहानौ मित् १९३८ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जरणम्
अनीयर्
दुर्जरणीयः - दुर्जरणीया
ण्वुल्
दुर्जारकः - दुर्जारिका
तुमुँन्
दुर्जरीतुम् / दुर्जरितुम्
तव्य
दुर्जरीतव्यः / दुर्जरितव्यः - दुर्जरीतव्या / दुर्जरितव्या
तृच्
दुर्जरीता / दुर्जरिता - दुर्जरीत्री / दुर्जरित्री
ल्यप्
दुर्जीर्य
क्तवतुँ
दुर्जीर्णवान् - दुर्जीर्णवती
क्त
दुर्जीर्णः - दुर्जीर्णा
शतृँ
दुर्जृणन् - दुर्जृणती
ण्यत्
दुर्जार्यः - दुर्जार्या
अच्
दुर्जरः - दुर्जरा
अप्
दुर्जरः
क्तिन्
दुर्जीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः