कृदन्तरूपाणि - परा + जॄ - जॄ वयोहानौ मित् १९३८ - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराजरणम्
अनीयर्
पराजरणीयः - पराजरणीया
ण्वुल्
पराजारकः - पराजारिका
तुमुँन्
पराजरीतुम् / पराजरितुम्
तव्य
पराजरीतव्यः / पराजरितव्यः - पराजरीतव्या / पराजरितव्या
तृच्
पराजरीता / पराजरिता - पराजरीत्री / पराजरित्री
ल्यप्
पराजीर्य
क्तवतुँ
पराजीर्णवान् - पराजीर्णवती
क्त
पराजीर्णः - पराजीर्णा
शतृँ
पराजृणन् - पराजृणती
ण्यत्
पराजार्यः - पराजार्या
अच्
पराजरः - पराजरा
अप्
पराजरः
क्तिन्
पराजीर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः