कृदन्तरूपाणि - सम् + छष् - छषँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्छषणम् / संछषणम्
अनीयर्
सञ्छषणीयः / संछषणीयः - सञ्छषणीया / संछषणीया
ण्वुल्
सञ्छाषकः / संछाषकः - सञ्छाषिका / संछाषिका
तुमुँन्
सञ्छषितुम् / संछषितुम्
तव्य
सञ्छषितव्यः / संछषितव्यः - सञ्छषितव्या / संछषितव्या
तृच्
सञ्छषिता / संछषिता - सञ्छषित्री / संछषित्री
ल्यप्
सञ्छष्य / संछष्य
क्तवतुँ
सञ्छषितवान् / संछषितवान् - सञ्छषितवती / संछषितवती
क्त
सञ्छषितः / संछषितः - सञ्छषिता / संछषिता
शतृँ
सञ्छषन् / संछषन् - सञ्छषन्ती / संछषन्ती
शानच्
सञ्छषमाणः / संछषमाणः - सञ्छषमाणा / संछषमाणा
ण्यत्
सञ्छाष्यः / संछाष्यः - सञ्छाष्या / संछाष्या
अच्
सञ्छषः / संछषः - सञ्छषा - संछषा
घञ्
सञ्छाषः / संछाषः
क्तिन्
सञ्छष्टिः / संछष्टिः


सनादि प्रत्ययाः

उपसर्गाः